Hindi, asked by akarshkumar94, 8 hours ago

साहित्यसङ्गीतकलाविहीनः
साक्षात्पशुः पुच्छविषाणहीनः।
तृणं न खादन्नपि जीवमानः
तद्भागधेयं परमं पशूनाम्॥
(उपर्युक्त श्लोक का भावार्थ लिंखे हिंदी में । )
संस्कृत ​

Answers

Answered by guptaashesh4
1

Answer:

Explanation:

साहित्यसङ्गीतकलाविहीनः

साक्षात्पशुः पुच्छविषाणहीनः।

तृणं न खादन्नपि जीवमानः

तद्भागधेयं परमं पशूनाम्॥

(उपर्युक्त श्लोक का भावार्थ लिंखे हिंदी में । )

संस्कृत ​

Similar questions