Hindi, asked by arbiyasiddiqui044, 3 months ago

संक्षेपेण ते नियमाः सन्ति यथा- सदा हितकरम् भोजनम् खादेत्, अर्थात् येन भोजनेन स्वास्थ्यरक्षा स्याल
तदेव स्वीकुर्यात्। अथ भोजनम् सदा मात्रानुसारं भक्षयेत्, अतिमात्रायां न भक्षयेत्। अपि च ऋो.
अनुसारम् भोजनम् खादनीयम्, ग्रीष्मकाले शीतलानि द्रव्याणि शीतकाले चोष्णानि द्रव्याणि भोक्तव्यानि
बुभुक्षायाम् एवं खादेत्। पर्युषितम् अन्नम् च भुंजीत। असमये अनुचिते स्थाने च न खादेत् इत्यादिः।
अध्यापक! तब जीवनचर्याविषये किम वर्णितम?​

Answers

Answered by nishaag513
0

Answer:

nsnsjajajananajakakakskakak

Similar questions
Math, 8 months ago