सौम्या खादति । माता पचति। रम्या जलम्
पिबति ।जलम् मधुरम् अस्ति। कुक्कुरः
आगच्छति। माता कुक्कुराय भोजनम्
यच्छति । स: अपि खादति ।
एकपदेन उत्तर
1का खादति?
2का पचति?
3रम्या किम् करोति ?
4 जलम्
अस्ति।
5. खादति कः धातु अस्ति?
Answers
Answered by
1
Answer:
1. सौम्या खादति ।
2. माता पचति ।
3. रम्या जलम पिबति।
4. जलम मधुरम अस्ती।
Similar questions
English,
2 months ago
Psychology,
2 months ago
Math,
5 months ago
Math,
5 months ago
Math,
1 year ago
Political Science,
1 year ago