Art, asked by singhshambhavi200, 7 hours ago

सिनेमा पर संवाद दो लोगो के बीच संस्कृत में​

Answers

Answered by bharti30101986
3

Answer:

ok

Explanation:

गोपालः - कृष्ण ! त्वं प्रातः काले कुत्र गच्छसि ? कृष्ण:- गोपाल ! अहं प्रातः काले उद्यानं प्रति गच्छामि । गोपालः - कृष्ण ! उद्याने कति वृक्षाः सन्ति ? कृष्णः - गोपाल ! उद्याने अनेके वृक्षाः सन्ति । गोपालः - कृष्ण ! केषाञ्चित् वृक्षाणां नामानि वद । कृष्णः - गोपाल ! अशोकवृक्षाः, वटवृक्षाः, निम्बवृक्षाः इत्यादयः बहवः वृक्षाः सन्ति।

गोपालः कृष्ण ! त्वम् उपवने कथम् अनुभवसि ? कृष्णः - गोपाल ! अहम् उपवने मनोहरम् अनुभवामि ।

Similar questions