Math, asked by as7849647, 20 days ago

सूर्यस्य चंद्रस्य च प्रकाश: सर्वत्र समान रुपेण प्रसरति । प्रकृति: अपि सर्वेषु समत्वेन व्यवहरति । तस्मात् अस्माभि: सर्वै: परस्परं वैरभावम् अपहाय विश्वबंधुत्वं स्थापनियम् ।​

Answers

Answered by saumyadilippatel
2

Answer:

i hate hindi sorry

Step-by-step explanation:

Attachments:
Similar questions