Hindi, asked by Anonymous, 8 months ago

'संस्कृत भाषा का महत्व'-- संस्कृत में दस वाकय लिखिए

Please answer this question correct. I will mark him/her as the brainliest answer

Answers

Answered by anitasingh0955
2

Answer:

सर्वासु भाषासु संस्कृतभाषा प्राचीनतमा अस्ति। इयं भाषा देववाणी गीर्वाणवाणी, सुखाणीइत्यादिनामभि: सुविख्याता। इयं भाषा अतीव रमणीया मधुरा च अस्ति। सा न कठिना, अपितु सरला सरसा एव। पुरा इयं भाषा व्यावहारिकी भाषा आसीत्। अद्यापि आंध्रप्रदेशे एकस्मिन् ग्रामे जना: संस्कृतभाषामेव वार्तालापं कुर्वन्ति। रामायण महाभारतकाले संस्कृतभाषा एव प्रचलिता आसीत्। इयं भाषा अस्माकम् अमूल्य: निधि: एव। अस्यां भाषायां विपुलं साहित्यं वर्तते। चत्वारो वेदा: उपनिषदाः गीर्वाणभाषायामेव सन्ति। जना: वेदान् न केवलम् अस्माकं देशे, अपितु विदेशे अपि पठन्ति। मनुस्मृति: याज्ञवलक्यस्मृति: एतौ द्वौ ग्रन्थौ विख्यातौ स्तः। लौकिक-साहित्य नाट्यसाहित्य, काव्यसाहित्य, कथासाहित्यमपि विद्यते। महाकवेः कालिदासस्य साहित्य विदेश अपि सुविख्यातम्।

संस्कृतभाषैव आधुनिक प्रांतीयभाषाणां जननी। अस्याः व्याकरणं सर्वाङ्ग परिपूर्णमस्ति। संस्कृतभाषायाम् एकस्य शब्दस्य अनेके पर्यायशब्दाः सन्ति। अतः इयं भाषा सम्पन्ना अस्ति। उचितं कथ्यते, अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति।

संस्कृतभाषा अस्माकं सांस्कृतिकी भाषा अस्ति, यतः अस्माकं सर्वे धार्मिक-संस्काराः अस्यां भाषायामेव विद्यन्ते। संस्कृतभाषायाम् अनेकानि सुवचनानि सुभाषितानि च सन्ति यानि बालकेभ्यो, युवकेभ्यः च प्रेरणां यच्छन्ति। अस्यां भाषाया मानवीय गुणानां विवेचनं प्राप्यते। अध्यात्मिक शान्तये इयं भाषा सर्वे: पठनीयाः खलु। अस्यां भाषायाम् एव सर्वेषां कल्याणेच्छा दृश्यते 'यथा' सर्वे भवन्तु सुखिनः सन्तः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दु:खमाप्नुयात्। एवं संस्कतभाषायाः महत्त्वं विज्ञाय सर्वे: एषा भाषा पठनीया, सर्वत्र च प्रसार; करणीयाः।

Explanation:

hope it will help you....

Similar questions