India Languages, asked by achintyactreator75, 5 months ago


संस्कृत भाषा में अनुवाद करे-

1- गीता के रचयिता महर्षि वेदव्यास जी हैं।

2- भारत अर्जुन का नाम था।

3 गीता महाभारत का भाग है।

4 गीता में अठारह अध्याय हैं।

5 गीता में भक्ति रस प्रधान है।

6 गीता का अर्थ त्यागना होता है।

7 हम सबको प्रतिदिन गीता पढ़नी चाहिए।

8 मैं गीता पढ़कर विद्यालय जाता हूँ।

9 गीता एक पवित्र ग्रंथ हैं।

10 गीता के नायक श्री कृष्ण है।

Attachments:

Answers

Answered by harshittiwari92
1

Answer:

1. गीतायाः रचयिता महर्षिः वेदव्यासः अस्ति।

2. भारतः अर्जुनस्य नाम आसीत् ।

3. गीता महाभारतस्य भागः अस्ति।

4. गीतायां अष्टादशः अध्यायाः सन्ति।

5. गीतायां भक्तिरसः प्रधानः अस्ति।

6. गीतायाः अर्थ॔ त्यागः भवति।

7. अस्मान् प्रतिदिनं गीता पठेयुः।

8. अहम् गीता पठित्वा विद्यालयं गच्छामि ।

9. गीता एकं पवित्रं ग्रन्थं अस्ति।

10. गीतायाः नायकः श्रीकृष्णः अस्ति।

Answered by prayasdas2006
1

Answer:

1. गीता के रचयिता महर्षि वेदव्यास जी हैं।

A- गीतायाः रचयिता महर्षिः वेदव्यासः अस्ति।

2. भारत अर्जुन का नाम था।

A- भारतः अर्जुनस्य नाम आसीत् ।

3 .गीता महाभारत का भाग है।

A- गीता महाभारतस्य भागः अस्ति।

4 गीता में अठारह अध्याय हैं।

A- गीतायां अष्टादशः अध्यायाः सन्ति।

5 .गीता में भक्ति रस प्रधान है।

A- गीतायां भक्तिरसः प्रधानः अस्ति।

6 गीता का अर्थ त्यागना होता है ।

A- गीतायाः अर्थं त्यागः भवति।

7. हम सबको प्रतिदिन गीता पढ़नी चाहिए |

A- अस्मान् प्रतिदिनं गीता पठेयुः।

8. मैं गीता पढ़कर विद्यालय जाता हूँ।

A- अहम् गीता पठित्वा विद्यालयं गच्छामि ।

9. गीता एक पवित्र ग्रंथ हैं।

A- गीता एकं पवित्रं ग्रन्थं अस्ति।

10. गीता के नायक श्री कृष्ण है।

A- गीतायाः नायकः श्रीकृष्णः अस्ति।

Similar questions