संस्कृत भाषा में पांच वाक्य लिखिए
Answers
Answered by
7
सर्वासामेताषा भाषाणाम इय जननी। (2) संस्कृत भाषा विश्वस्य सर्वासु भाषासु प्राचीनतम भाषा अस्ति। ... (7) संस्कृतभाषैव भारतस्य प्राणभुताभाषा अस्ति राष्ट्रस्य ऐक्य च साधयति भाषा अस्ति। (8) संस्कृतभाषा सर्वे जानाम आर्याणां सुलभा शोभना गरिमामयी च संस्कृत भाषा वाणी अस्ति।
Answered by
14
Answer:
HEY!! HERE IS YOUR REQUIRED ANSWER-:
- बालकाः बालिकाः च क्रीडाक्षेत्रे क्रीडन्ति।
- मेघाः उच्चै गर्जन्ति।
- बकः हंसः इव श्वेतः भवति।
- सत्यम् एव जयते।
- अहं पठामि, त्वम् अपि पठ।
Similar questions