India Languages, asked by puja9823, 11 months ago

संस्कृत भाष्यम् वाक्यप्रयोगं कुरुत:- 1)विदया, 2)तपः, 3) स्वकीयम, 4)नित्य.
please give the answer immediately.

Answers

Answered by hp95631327
9

1. विद्या अति महत्वपूर्णम् अस्ति।

2. मुनयः तपः कुर्वन्ति।

3.अहम् सर्वाणि कार्याणि स्वकीयं करोमि।

4. रामः नित्यं व्यायामं करोति।

Hope you find it useful...

Mark as brainliest please!!


puja9823: thanks very much
hp95631327: Why have you reported ??
puja9823: क्या विदया और विद्या same he
reejamesha: Yes
puja9823: thanks for telling
Similar questions