Hindi, asked by kshetra1533, 3 months ago

संस्कृत में 4 श्लोक​

Answers

Answered by sneha070204
12

Answer:

संस्कृत श्लोकों का संग्रह

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः। न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगा: ।।

वाणी रसवती यस्य,यस्य श्रमवती क्रिया । लक्ष्मी : दानवती यस्य,सफलं तस्य जीवितं ।।

प्रदोषे दीपक : चन्द्र:,प्रभाते दीपक:रवि:। ...

प्रियवाक्य प्रदानेन सर्वे तुष्यन्ति जन्तवः । ...

सेवितव्यो महावृक्ष: फ़लच्छाया समन्वित:।..

aasha ne madad kee☺☺☺☺

Similar questions