Computer Science, asked by tannu146, 5 months ago

संस्कृत में हरी का शब्द रूप लिखिए​

Answers

Answered by sk6107429
3

Answer:

विभक्ति एकवचन द्विवचन बहुवचन

प्रथमा हरिः हरी हरयः

द्वितीया हरिं हरी हरीन्

तृतीया हरिणा हरिभ्याम् हरिभिः

चतुर्थी हरये हरिभ्याम् हरिभ्यः

पंचमी हरेः हरिभ्याम् हरिभ्यः

षष्ठी हरेः हर्योः हरीणां

सप्तमी हरौ हर्योः हरिषु

सम्बोधन हे हरे! हे हरी! हे हरयः!

Explanation:

thank you mark me as brainlest and voted also

Similar questions