India Languages, asked by pr9931804608, 9 months ago

संस्कृत में विद्यालय पर लेख?????? ​

Answers

Answered by ms8367786
6

Answer:

मम विद्यालयस्य नाम आदर्श सरस्वती निकेतन अस्ति। एषः विद्यालयः नगरस्य एकस्मिन सुरम्ये स्थले स्थितमस्ति। अत्र सप्ततिः शिक्षकः-शिक्षिकाः च पाठयन्ति। अत्र सहस्त्रद्वयं छात्राः पठन्ति। विद्यालये एकं सुन्दरं उद्यानं अस्ति। यत्र मनोहाणि पुष्पाणि विकसन्ति। मम विद्यालये एकः पुस्तकालयः अपि अस्ति। यत्र छात्राः पुस्तकानि पठन्ति। मम विद्यालये एका विज्ञान प्रयोगशाला, एका गणित प्रयोगशाला च अस्ति। विद्यालये एकः संगणककक्षः अपि अस्ति। शिक्षायाः क्षेत्र मम विद्यालयः सम्पूर्ण नगरे प्रसिद्ध: अस्ति। मम विद्यालयस्य सर्वे अध्यापकाः शिक्षायाम्‌ अतीव निपुणाः, योग्यः च सन्ति। विद्यालये प्रतिसप्ताहे बालसभा अपि आयोज्यते। प्रतिवर्ष वार्षिकोत्सतवः अपि आयोज्यते। क्रीड़ायाः क्षेत्रे अपि मम विद्यालयस्य प्रमुखं स्थानं अस्ति। अहम्‌ आत्मनं गर्वितः, भाग्यशाली च अनुभवामि यः अस्मिन अत्युत्तमे विद्यालये पठामि।

Similar questions