Hindi, asked by sameerbisht, 7 months ago

संस्कृत प्रतिज्ञा लिखकर याद करें । class 8 ​

Answers

Answered by vishalsingh5013
38

Answer:

SUBSCRIBE

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

April 14, 2018

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

भारतं अस्माकं मातृभूमि:।

वयं सर्वे भारतीया: भ्रातरः भगिन्यः च। अस्माकं मातृभूमि: प्राणेभ्योsपि प्रियतरा अस्ति।

अस्या: समृद्धौ विविध-संस्कृतौ च अस्माकं गर्वः अस्ति।

वयं अस्या: सुयोग्याः अधिकारिणः भवितुं सदा प्रयत्नं करिष्याम:।

वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च आदरं करिष्याम:

 सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।

 वयं स्वदेशं देशवासिनं च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।

 ‎तेषां कल्याणे समृद्धौ च न: सुखं निहितम् अस्ति।

जयतु संस्कृतम्।

जयतु भारतम्।

Explanation:

Follow me on Instagram @vishalxsingh1

Answered by Anonymous
19

Answer:

\huge \underline \mathfrak \orange{Hello\: mate!!}

ise shlok ki tahara yad karo

\huge \underline \mathfrak \pink{Plzzz \:follow\:me;}</p><p>

Attachments:
Similar questions