World Languages, asked by deepa8435, 9 months ago

संस्कृत शब्दरूप पादप​

Answers

Answered by Jameesha
3

एकवचन

द्विवचन

बहुवचन

प्रथमा

पादपः

पादपौ

पादपाः

संबोधन

पादप

पादपौ

पादपाः

द्वितीया

पादपम्

पादपौ

पादपान्

तृतीया

पादपेन

पादपाभ्याम्

पादपैः

चतुर्थी

पादपाय

पादपाभ्याम्

पादपेभ्यः

पञ्चमी

पादपात् / पादपाद्

पादपाभ्याम्

पादपेभ्यः

षष्ठी

पादपस्य

पादपयोः

पादपानाम्

सप्तमी

पादपे

पादपयोः

पादपेषु

Similar questions