Science, asked by anupriya40, 1 month ago

संस्कृतभाषा भारतीय - भाषाणां जननी अस्ति । अनया भाषाया सर्वाः प्रान्तीय - भाषा अनुप्राणिता : प्रभाविता : च सन्ति । इयं भाषा अतीव सरला मधुरा च अस्ति । श्रुतिः , स्मृतिः , उपनिषद् , पुराणं , दर्शनम् अन्यानि च शास्त्राणि संस्कृते एव रचितानि सन्ति । श्रुतयः चत्वारि सन्ति - ऋक् , यजुः , साम , अथर्वा इति । श्रुतीनाम् आशयं स्मृतयः प्रतिपादयन्ति । यद्यपि बहव्यः स्मृतयः सन्ति तथापि मनुस्मृति : याज्ञवल्क्यस्मृति : च इति द्वे स्मृति प्रसिद्ध स्तः । god say please help me please isse hindi mein convert karna h,

Answers

Answered by WaliaJeevika
1

Answer:

hain???

samj ni aeaya??

Similar questions