Hindi, asked by rajkashyapnaman, 4 months ago

संस्कृतभाषा भारतस्य ऐक्यं साधयति। दिव्या गीर्वाग्वाणी सर्वभाषासु रम्या मधुरा च अस्ति। संस्कृतस्य सूक्तयः
अस्माकं जीवनस्य दिशा निर्धारयन्ति। जीवनस्य सर्वेषु संस्कारेषु संस्कृतस्य प्रयोगः भवति। संस्कृतस्य गौरवं प्रति
कस्यचिद् अपि हृदये संशयः नास्ति। संस्कृतिबोधकाः सर्वे ग्रन्थाः मूलरूपेण संस्कृतभाषायाम् एव लिखिताः सन्ति।
अत: विद्वांसः कथयन्ति 'भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा' इति।​

Answers

Answered by ky37118
0

Answer:

I didn't know this question

Similar questions