India Languages, asked by utkarshnarayan0, 2 months ago

संस्कृतभाषा भारतवर्षस्य संस्कारभाषा। संस्कृत भाषायाः प्रयोगः विविधसंस्कारकार्येषु प्रतिदिनं
भवति । अस्याः विशेषता अस्ति यत् अस्याः भाषायाः सूक्तयः मानवान् अभ्युदयाय प्रेरयन्ति। यथा
महाराजाविक्रमादित्यस्य ध्येयवाक्ययासीत्- सत्कर्म एव धर्मः । जैनधर्म प्रवर्तकस्य महावीरस्य ध्येयवाक्यम्
आसीत्- अहिंसा परमो धर्मः । इत्थं गीतायाः ध्येयवाक्यम् अस्ति - योगस्थः कुरू कर्माणि।



Hindi me arth ​

Answers

Answered by ruchikaneetu2020
0

Answer:

sorry I didn't know about this

Similar questions