India Languages, asked by MayankBansal54, 9 months ago

संस्कृतभाषया उत्तरत
(क) सङ्गच्छध्वम् इति मन्त्रः कस्मात् वेदात् संकलित:?
(ख) अस्माकम् आकूतिः कीदृशी स्यात्?
(ग) अत्र मन्त्रे 'यजमानाय' इति शब्दस्य स्थाने क: शब्द: प्रयुक्तः?
(घ) अस्मभ्यम् इति कस्य शब्दस्य अर्थ:?
(ङ) ज्योतिषां ज्योति: क: कथ्यते?
(च) माध्वी: काः सन्तु?
(छ) पृथिवीसूक्तं कस्मिन् वेदे विद्यते?

Answers

Answered by coolthakursaini36
6

संस्कृतभाषया उत्तरत

(क) सङ्गच्छध्वम् इति मन्त्रः कस्मात् वेदात् संकलित:?

उत्तरम्-> सङ्गच्छध्वम् इति मन्त्रः ऋग्वेदात् संकलित:|

(ख) अस्माकम् आकूतिः कीदृशी स्यात्?

उत्तरम्-> अस्माकम् आकूतिः समानी स्यात्|

(ग) अत्र मन्त्रे 'यजमानाय' इति शब्दस्य स्थाने क: शब्द: प्रयुक्तः?

उत्तरम्-> अत्र मन्त्रे 'यजमानाय' इति शब्दस्य स्थाने ऋतायते शब्द: प्रयुक्तः|

(घ) अस्मभ्यम् इति कस्य शब्दस्य अर्थ:?

उत्तरम्-> अस्मभ्यम् इति व: शब्दस्य अर्थ:|

(ङ) ज्योतिषां ज्योति: क: कथ्यते?

उत्तरम्-> ज्योतिषां ज्योति: एकम् कथ्यते|

(च) माध्वी: काः सन्तु?

उत्तरम्-> माध्वी: ओषधी सन्तु |

(छ) पृथिवीसूक्तं कस्मिन् वेदे विद्यते?

उत्तरम्-> पृथिवीसूक्तं अथर्ववेदे विद्यते|

Similar questions