India Languages, asked by brainrockteju, 7 months ago

संस्कृतम 5/6 वाक्यात्मकम निबंधम लिखत
1)संस्कृतभाषा
2)श्रीगणेश
both compulsory

Answers

Answered by Anonymous
1

Answer:

1.

संस्कृतभाषा

संस्कृतभाषा अतीव प्राचीना भाषा अस्ति | देवानां भाषा इति तस्याः ख्यातिः | नैकानि वेदानि ग्रन्थाः च संस्कृतभाषायां वर्तते | संस्कृतभाषायां बहुनि सुभाषितानि सन्ति | तानि सुभाषितानि गेयानि मधुरानि च सन्ति | संस्कृतभाषायाः अध्ययनेन वाणी निर्दोषा भवति | मह्यं संस्कृतभाषा अतीव रोचते |

2.

श्रीगणेश:

श्रीगणेशः विद्यायाः देवता | श्रीगणेशः बुद्धिः यच्छति | श्रीगणेशस्य पिता शङ्करः | कार्तिकेयः अस्य भ्राता अस्ति | श्रीगणेशाय मोदकाः रोचन्ते | श्रीगणेशाय नमः |

Similar questions