Hindi, asked by amitkumarsobh1938, 5 hours ago

संस्कृतस्य महत्वम् पर निबंध संस्कृत में।​

Answers

Answered by noone1354
2

Answer:

संस्‍कृत भाषा विश्‍वस्‍य सर्वासु भाषासु प्राचीनतम भाषा अस्ति। ... (5) संस्‍कृतभाषा जिवनस्‍य सर्वसंस्‍कारेषु संस्‍कृतस्‍य प्रयोग: भवति। (6) प्राचीन समये संस्‍कृत भाषा एषैव भाषा सर्वसाधारणा आसीत। (7) संस्‍कृतभाषैव भारतस्‍य प्राणभुताभाषा अस्ति राष्‍ट्रस्‍य ऐक्‍य च साधयति भाषा अस्ति।

Answered by legendgamer3900
1

।संस्‍कृत भाषा विश्‍वस्‍य सर्वासु भाषासु प्राचीनतम भाषा अस्ति।संस्‍कृतभाषा जिवनस्‍य सर्वसंस्‍कारेषु संस्‍कृतस्‍य प्रयोग: भवति।प्राचीन समये संस्‍कृत भाषा एषैव भाषा सर्वसाधारणा आसीत।संस्‍कृतभाषैव भारतस्‍य प्राणभुताभाषा अस्ति राष्‍ट्रस्‍य ऐक्‍य च साधयति भाषा अस्ति।

Similar questions