Hindi, asked by sumitchaudhart269580, 2 months ago

संसारे सर्वे जनाः सुखम् इच्छन्ति, सुखं शान्तिश्च तदैव भवति यदा मानवः सन्तुष्टः भवति। यत् किञ्चित्
स्वकीयेन परिश्रमेण प्रयत्नेन च प्राप्नोति, तत्रैव सुखानुभूतिकरणं सन्तोषः' इत्युच्यते। ये जनाः सन्तोषहीनाः भवन्ति
ते धनलाभेऽपि पर्याप्त सुखयसामग्रीसत्त्वेऽपि असन्तुष्टाः सन्तः अन्यदपि धनं प्राप्तुमिच्छतः भवन्ति एवं तेषां जीव
दुःखमयम् अशान्तियुक्त: च भवति।​


sumitchaudhart269580: is ka saransh batayo

Answers

Answered by sikhachanda12
1

Answer:

संसारे सर्वे जनाः सुखम् इच्छन्ति, सुखं शान्तिश्च तदैव भवति यदा मानवः सन्तुष्टः भवति। यत् किञ्चित्

स्वकीयेन परिश्रमेण प्रयत्नेन च प्राप्नोति, तत्रैव सुखानुभूतिकरणं सन्तोषः' इत्युच्यते। ये जनाः सन्तोषहीनाः भवन्ति

ते धनलाभेऽपि पर्याप्त सुखयसामग्रीसत्त्वेऽपि असन्तुष्टाः सन्तः अन्यदपि धनं प्राप्तुमिच्छतः भवन्ति एवं तेषां जीव

दुःखमयम् अशान्तियुक्त: च भवति।

Similar questions