Hindi, asked by musimuskan655, 5 months ago

संसारे सर्वत्र कीदृशी भावना दृश्यते ?​

Answers

Answered by shishir303
5

¿ संसारे सर्वत्र कीदृशी भावना दृश्यते ?​

✎... संसारे सर्वत्र विद्वेषस्य,  शत्रुतायाः , हिंसायाः भावना दृश्यते।

इस पाठ ‘विश्वबन्धुत्वम्’से संबंधित कुछ अन्य प्रश्न...

¿  कः बन्धुः भवति ?

➲ उत्सवे, व्यसने, दुर्भिक्षे, राष्ट्रविप्लवे, दैनन्दिनव्यवहारे च यः सहायतां करोति सः बन्धुः भवति।

¿ यदि विश्वे सर्वत्र बन्धुभावः भवेत् तदा कः सम्भवति ?

➲ यदि विश्वे सर्वत्र बन्धुभावः भवेत् तदा विश्वबन्धुत्वं सम्भवति।

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○  

Similar questions