CBSE BOARD XII, asked by chorsiyasachin47, 5 hours ago

सुस्वादु
करितिक नमन
अस्ति दण्डकारण्ये कर्पूरतिलक: नाम गजः। सः महाकायः, अतीव गर्वितः, सानन्दमितस्ततः भ्रमति स्म।
तं दृष्ट्वा सर्वे शृगाला: चिन्तयन्ति स्म- “अहो! यदि केनचित् उपायेन अयं गजः म्रियते तदास्माकं
भोजनं भविष्यति।" किन्तु न कश्चित् उपाय: दृष्टः । सर्वे मिलित्वा स्वयूथस्य वृद्धं शृगालं पृच्छन्ति ।
वृद्धः शृगालः कथयति- 'अहं स्वकौशलेनास्य गजस्य मरणं सम्पादयिष्यामि।' दिने दिने चिन्तयन् सः वृद्ध
शृगालः कथमपि गजस्य मरणोपायं दृष्टवान्।
अनन्तरं स: कर्पूरतिलकसमीपं गत्वा सेवकवत् प्रणामं कृत्वा वदति- "देव! अहं सर्वेषां वनवासिनां पक्षतः
भवन्तं द्रष्टुमागतवान् । ते विचारयन्ति यत् अवश्यमस्माकं बलिष्ठः, बुद्धिमान्, पराक्रमी च राजा भवेत् । सर्वेष
मते भवन्तं विना क: अन्य: राजोचितगुणसम्पन्न: अस्मिन् वने अस्ति?
अत्र निकटे एव सर्वेषां वनवासिनां संसत् प्रचलति । तत्र सर्वे एव भवन्तं राजपदे अभिषेक्तुं तत्पराः तत्रभवतां
दर्शनातुरा: तिष्ठन्ति । शुभसमय: लग्नवेला यावत् न विचलति तावत् शीघ्रम् एव भवताम् आगमनं प्रतीक्षन्ते।'
इति श्रुत्वा स: गजः राजपदलोभात् प्रसन्नः तं शृगालमनुसरति ।
translate to hindi​

Answers

Answered by Kaytlyn
2

________________________________

\star\rightarrow Pleach drop some thanks and mark me as bràínliest & flw ❣️

Fir mujhe GENIUS rank mil jaega aur or main Aapke naam se q post krugi 50 pts dekrr..

\huge\sf{\orange{\underline{\pink{\underline {❥ItzKaytlyn࿐ }}}}}

Similar questions