(साश्चर्यम् परस्परं पश्यन्तः) सप्तभगिन्यः? सप्तभगि-
प्रयोगोऽयं प्रतीकात्मको वर्तते। कदाचित् सामाजिक-सा-
सर्वे
निकोलसः इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
अध्यापिका
परिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि।
समीक्षा कौतूहलं मे न खलु शान्तिं गच्छति, श्रावयतु तावद्
तानि राज्यानि?
अध्यापिका
शृणुत!
अद्वयं मत्रयं चैव न-त्रि-युक्तं तथा द्वयम्।
सप्तराज्यसमूहोऽयं भगिनीसप्तकं मतम्।।
..
..
..
..
..
I want this Sanskrit 's hindi
Answers
Answered by
0
Answer:
ha ho
Explanation:
Similar questions
Physics,
3 months ago
Physics,
3 months ago
India Languages,
6 months ago
Social Sciences,
1 year ago
English,
1 year ago