India Languages, asked by achmad2212, 9 months ago

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।
(ख) वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।
(ग) विवशाः प्राणिन: आकाशे पिपीलिकाः इव निहन्यन्ते।
(घ) एतादृशी भयावहघटना गढवालक्षेत्रे घटिता।
(ङ) तदिदानीम् भूकम्पकारण विचारणीयं तिष्ठति।

Answers

Answered by shishir303
0

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत...

(क) भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।

प्रश्नं: भूकम्पविभीषिका विशेषेण कच्छजनपदं ‘केषु’ परिवर्तितवती ?

(ख) वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।

प्रश्नं: ‘के’ कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते?

(ग) विवशाः प्राणिन: आकाशे पिपीलिकाः इव निहन्यन्ते।

प्रश्नं: विवशाः प्राणिन: ‘के’ पिपीलिकाः इव निहन्यन्ते?

(घ) एतादृशी भयावहघटना गढवालक्षेत्रे घटिता।

प्रश्नं: ‘कीदृशी’ भयावहघटना गढवालक्षेत्रे घटिता?

(ङ) तदिदानीम् भूकम्पकारण विचारणीयं तिष्ठति।

प्रश्नं: तदिदानीम् ‘किम्’ विचारणीयं तिष्ठति?

≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡

संस्कृत (शेमुषी) ♦ कक्षा - 10 ♦ दशमः पाठः (पाठ - 10)

।। भूकम्पविभीषिका ।।

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

इस पाठ से संबंधित कुछ अन्य प्रश्न—▼

(आ) विसर्गसन्धिनियमानुसारम्-

(क) शिशवस्तु =............ + ............

(ख)..........= विस्फोटैः + अपि

(ग) सहस्रशोऽन्ये= ................ + अन्ये

(घ) विचित्रोऽयम् = विचित्रः +..........

(ङ)............ = भूकम्पः + जायते

(च) वामनकल्प एव = ........+........

https://brainly.in/question/15083730

═══════════════════════════════════════════

सन्धि/सन्धिविच्छेद च करुत

(अ) परसवर्णसन्धिनियमानुसारण

(क) किञ्च=...............+ च

(ख)...........=नगरम्+तु

(ग) विपन्नञ्च=......... + .........

(घ) ..............=किम् + नु

(ङ) भुजनगरन्तु= .........+...........

(च) ...........=सम्+चयः

https://brainly.in/question/15083514

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Answered by Anonymous
7

Answer:

स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत...

(क) ।

प्रश्नं: भूकम्पविभीषिका विशेषेण कच्छजनपदं ‘केषु’ परिवर्तितवती ?

(ख)

प्रश्नं: ‘के’ कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते?

(ग)

प्रश्नं: विवशाः प्राणिन: ‘के’ पिपीलिकाः इव निहन्यन्ते?

(घ)

प्रश्नं: ‘कीदृशी’ भयावहघटना गढवालक्षेत्रे घटिता?

(ङ

प्रश्नं: तदिदानीम् ‘किम्’ विचारणीयं तिष्ठति?

Similar questions