Hindi, asked by anjikajain23, 2 months ago

स्थूलपदान्यधिकृत्य प्रश्ननिर्माण कुरुत-
(क) तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।
(ग) पुरुषः नद्यां सिकताभिः सेतुं निर्मातुं प्रयतते।
(ङ) तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।

4.
4.
(ख) तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत् ।
(घ) तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अमिलपति।
(च) गुरुगृहं गत्वैव विद्याभ्यासः करणीयः।

Answers

Answered by anitasoniggc
1

22222jskoiZjqpjxk09e8ueuu298ru4j0d8Fj3p0audjo9uxj9sjdnp2owidnkepixjel2pwosjro33ppwodjdjrowpsjjdnddppwjs

Similar questions