Chemistry, asked by punamdevikumari123, 7 months ago

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-
(i) काकः काकी च वृक्षे अवसताम्।
(ii) काक: विलापं कुर्वन्ती काकीम् अपश्यत्।
(iii) राजकुमारः प्रतिदिनं सरोवरम् आगच्छति।
(iv) काकी हारम् अनयत्।
(v) सैनिका: कोटरे कृष्णसर्पम् अपश्यन्।
(vi) कृष्णसर्प मृतं दृष्ट्वा काकः काकी च निश्चिन्तौ अभवताम्।​

Answers

Answered by HarshalPurohit
7

Answer:

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुर्वन्तु-

(i) काकः काकी च वृक्षे अवसताम्।

(ii) काक: विलापं कुर्वन्ती काकीम् अपश्यत्।

(iii) राजकुमारः प्रतिदिनं सरोवरम् आगच्छति।

(iv) काकी हारम् अनयत्।

(v) सैनिका: कोटरे कृष्णसर्पम् अपश्यन्।

(vi) कृष्णसर्प मृतं दृष्ट्वा काकः काकी च निश्चिन्तौ अभवताम्।

Answered by tanujtejas51
5

Answer:

काक: काकी च कुत्र अवस्ताम ?

Explanation:

Mark me as Brainlist

Similar questions