India Languages, asked by aayushhedaoo1077, 8 months ago

स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-

(क) सः कृच्छ्रेण भारम् उद्वहति।।
(ख) सुराधिपः ताम् अपृच्छत्।
(ग) अयम् अन्येभ्यो दुर्बलः।
(घ) धेनूनाम् माता सुरभिः आसीत्।
(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।

Answers

Answered by nikitasingh79
22

(क) सः केन भारम् उद्वहति?

(ख) क: ताम् अपृच्छत्?

(ग) अयम् केभ्यो दुर्बलः?

(घ) कासां माता सुरभिः आसीत्?

(ङ) केषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्?

 

कुछ अतिरिक्त जानकारी :  

प्रस्तुत पाठ्यांश (जननी तुल्यवत्सला - माता का समान - वात्सल्य ) महाभारत से लिया गया है। इस प्रसंग में गाय के मातृत्व की चर्चा करते हुए गौमाता सुरभि और इंद्र के संवाद के माध्यम से यह बताया गया है कि माता के लिए सभी संतान बराबर होती है। उनके दिल में सबके लिए समान प्रेम होता है।

आशा है कि यह उत्तर आपकी मदद करेगा।

 

इस पाठ से संबंधित कुछ और प्रश्न :  

'क' स्तम्भे दत्तानां पदानां मेलनं 'ख' स्तम्भे दत्तैः समानार्थकपदैः कुरुत-

 क स्तम्भ ख स्तम्भ

(क) कृच्छ्रेण (i) वृषभ:

(ख) चक्षुभ्याम् (ii) वासवः

(ग)जवेन (iii) नेत्राभ्याम्

(घ) इन्द्रः (iv) अचिरम्

(ङ) पुत्राः (v) द्रुतगत्या

(च) शीघ्रम् (vi) काठिन्येन

(छ) बलीवर्दः (vii) सुताः

https://brainly.in/question/15082612

अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपद कस्मै प्रयुक्तम्-

(क) सा च अवदत् भो वासव! अहम् भृशं दु:खिता अस्मि।

(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।

(ग) सः दीनः इति जानन् अपि कृषक: तं पीडयति।

(घ) मे बहूनि अपत्यानि सन्ति।

(ङ) सः च ताम् एवम् असान्त्वयत्।

(च) सहस्रेषु पुत्रेषु सत्स्वपि तव अस्मिन् प्रीतिः अस्ति।

https://brainly.in/question/15082614

Answered by monikapriya406
1

Answer:

hiiiii

hii

Explanation:

mark me brainlist

Similar questions