साधु + इदम् = ........... (सन्धिं / विच्छेदं कुरुत ।) *
साध्यिदम्
साधिदम्
साधेदम्
साध्विदम्
कर्गद+उद्योगे = .......... (सन्धिं / विच्छेदं कुरुत ।) *
कर्गदद्योगे
कर्गदाद्योगे
कर्गदोद्योगे
कर्ददेद्योगे
तथा + एव = ............. *
तथैव
तथोव
तथेव
तथाव
Answers
Answered by
3
Answer:
Ans-1...2nd option
Ans-2..3rd option
Ans-3..1st option
HOPE MY ANSWER IS HELPFUL
Similar questions