India Languages, asked by shubham23102006, 4 months ago


स्वास्थ्यलाभाय जना: व्यायाम
कुर्वन्ति। व्यायामस्य अनेके प्रकारा:
भवन्ति। वृद्धाः जनाः सुगम व्यायाम
कुर्वन्ति। बालकाः अपि सुगम व्यायाम
कुर्वन्ति। वृद्धाः बालकाश्च योगासनं
कुर्वन्ति। युवानः धावनं कुर्वन्ति। ।
केचन कठिनव्यायाम कुर्वन्ति। ते
मल्लादिकं कुर्वन्ति। भ्रमणमऽपि श्रेष्ठ
व्यायामः अस्ति। छात्राः विद्यालये
क्रीडन्ति। - convert into hindi

Answers

Answered by sharmaansh2009
0

स्वास्थ्यलाभाय जना: व्यायाम

कुर्वन्ति। व्यायामस्य अनेके प्रकारा:

भवन्ति। वृद्धाः जनाः सुगम व्यायाम

कुर्वन्ति। बालकाः अपि सुगम व्यायाम

कुर्वन्ति। वृद्धाः बालकाश्च योगासनं

कुर्वन्ति। युवानः धावनं कुर्वन्ति। ।

केचन कठिनव्यायाम कुर्वन्ति। ते

मल्लादिकं कुर्वन्ति। भ्रमणमऽपि श्रेष्ठ

व्यायामः अस्ति। छात्राः विद्यालये

क्रीडन्ति। - convert into hindi

Similar questions