India Languages, asked by NobiNavita9416, 7 months ago

स्वच्छता पर संस्कृत अनुच्छेद मंजूषा- अवकरम् , दूषितम् , मागेषु

Answers

Answered by omgullushankar123456
0

Answer:

स्वच्छभारताभियानम् इत्याख्यं महाभियानं भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषितम् ।

२०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्के नवदेहली-महानगरस्थे राजघाटे प्रधानमन्त्री नरेन्द्र मोदी भारतं न्यवेदयत्, "सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु" इति ।

वर्तमानभारते ७२% जनाः अनावृत्ते स्थले शौचं कुर्वन्ति | तेषु अधिकाः जनाः ग्रामवासिनः सन्ति |

तेन अनेकाः समस्याः समुत्पद्यन्ते। बालकानाम् अकालमृत्युः, सङ्क्रमणयुक्तानां रोगाणां विस्तारः, शौचस्थानं जनविहीनम् एव भवति |

तासां समस्यानां निवारणं भवेत् स्वच्छभारताभियानस्य परिकल्पना समुद्भूता। एतत् अभियानं पञ्चवर्षात्मकम् अस्ति।

अस्य अभियानस्य सफलतायै क्रियान्वयाय च भारतसर्वकारेण ₹ ६२,००० कोटिरूप्यकाणां व्ययस्य अनुमानं कृतम् अस्ति।

स्वच्छभारताभियानस्य प्रमुखानि त्रीणि अङ्गानि सन्ति।

         - नगरक्षेत्रेभ्यः स्वच्छभारताभियानं

         - ग्राम्यक्षेत्रेभ्यः स्वच्छभारताभियानं

         - विद्यालयेभ्यः स्वच्छभारताभियानञ्च

follow me and mark me as a brainlist..

Similar questions