CBSE BOARD X, asked by harishjaiswal36600, 4 months ago

स्वकीय साधन कि भवति​

Answers

Answered by Anonymous
80

Answer:

Page No 25:

Question 2:

अधोलिखितानां प्रश्नानाम्‌ उत्तराणि एकपदेन लिखत-

(क) स्वकीयं साधनं किं भवति?

(ख) पथि के विषमा: प्रखरा:?

(ग) सततं किं करणीयम्‌?

(घ) एतस्य गीतस्य रचयिता क:?

(ङ) स: कीदृश: कवि: मन्यते?

Answer:

(क) बलम्।

(ख) पाषाणा:।

(ग) ध्येय स्मरणम्।

(घ) श्रीधर भास्कर वर्णेकर:।

(ङ) राष्ट्रवादी।

Question 3:

मञ्जूषात: क्रियापदानि चित्वा रिक्तस्थानानि पूरयत-

निधेहि विधेहि जहीहि देहि भज चल कुरु

यथा-त्वं पुरत: चरणं निधेहि।

(क) त्वं विद्यालयं ——————–।

(ख) राष्ट्रे अनुरक्तिं ——————–।

(ग) मह्‌यं जलं ——————–।

(घ) मूढ! ——————– धनागमतृष्णाम्‌।

(ङ) ——————– गोविन्दम्‌।

(च) सततं ध्येयस्मरणं ——————– ।

Answer:

(क) त्वं विद्यालयं चल।

(ख) राष्ट्रे अनुरक्तिं विधेहि।

(ग) मह्‌यं जलं देहि।

(घ) मूढ! जहीहि धनागमतृष्णाम्‌।

(ङ) भज गोविन्दम्‌।

(च) सततं ध्येयस्मरणं कुरु।

Page No 26:

Question 4:

मञ्जूषात: अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-

एव खलु तथा परित: पुरत: सदा विना

(क) विद्यालयस्य ——————– एकम्‌ उद्यानम्‌ अस्ति।

(ख) सत्यम्‌ ——————– जयते।

(ग) किं भवान्‌ स्नानं कृतवान्‌ ——————– ?

(घ) स: यथा चिन्तयति ——————– आचरति।

(ङ) ग्रामं ——————– वृक्षा: सन्ति।

(च) विद्यां ——————– जीवनं वृथा।

(छ) ——————– भगवन्तं भज।

Answer:

(क) विद्यालयस्य पुरत: एकम्‌ उद्यानम्‌ अस्ति।

(ख) सत्यम्‌ एव जयते।

(ग) किं भवान्‌ स्नानं कृतवान्‌ खलु?

(घ) स: यथा चिन्तयति तथा आचरति।

(ङ) ग्रामं परित: वृक्षा: सन्ति।

(च) विद्यां विना जीवनं वृथा।

(छ) सदा भगवन्तं भज।

Question 5:

विलोमपदानि योजयत-

पुरत:

विरक्ति:

स्वकीयम्‌

आगमनम्‌

भीति:

पृष्ठत:

अनुरक्ति:

परकीयम्‌

गमनम्‌

साहस:

Answer:

पुरत:

पृष्ठत:।

स्वकीयम्‌

परकीयम्‌।

भीति:

साहस:।

अनुरक्ति:

विरक्ति:।

गमनम्‌

आगमनम्‌।

Page No 27:

Question 6:

लट्लकारपदेभ्य: लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत-

लट्लकारे

लोट्लकारे

विधिलिङ्लकारे

यथा-पठति

पठतु

पठेत्‌

खेलसि

——————–

——————–

खादन्ति

——————–

——————–

पिबामि

——————–

——————–

हसत:

——————–

——————–

नयाम:

——————–

——————–

Answer:

लट्लकारे

लोट्लकारे

विधिलिङ्लकारे

यथा-पठति

पठतु

पठेत्‌

खेलसि

खेल

खेले:

खादन्ति

खादन्तु

खादेयु:

पिबामि

पिबानि

पिबेयम्

हसत:

हसताम्

हसेताम्

नयाम:

नयाम

नयेम

Question 7:

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत-

यथा – गिरिशिखर (सप्तमी-एकवचने)

गिरिशिखरे

पथिन्‌ (सप्तमी-एकवचने)

——————–

राष्ट्र (चतुर्थी-एकवचने)

——————–

पाषाण (सप्तमी-एकवचने)

——————–

यान (द्वितीया-बहुवचने)

——————–

शक्ति (प्रथमा-एकवचने)

——————–

पशु (सप्तमी-बहुवचने)

——————–

Answer:

यथा – गिरिशिखर (सप्तमी-एकवचने)

गिरिशिखरे

पथिन्‌ (सप्तमी-एकवचने)

पथि

राष्ट्र (चतुर्थी-एकवचने)

राष्ट्राय

पाषाण (सप्तमी-एकवचने)

पाषाणे

यान (द्वितीया-बहुवचने)

यानानि

शक्ति (प्रथमा-एकवचने)

शक्ति:

पशु (सप्तमी-बहुवचने)

पशुनाम

Question 8:

उचितकथनानां समक्षम्‌ ‘आम्‌’, अनुचितकथनानां समक्षं ‘न’ इति लिखत-

यथा

पुरत: चरणं निधेहि।

आम्‌

(क)

निजनिकेतनं गिरिशिखरे अस्ति।

(ख)

स्वकीयं बलं बाधकं भवति।

(ग)

पथि हिंस्रा: पशव: न सन्ति।

(घ)

गमनं सुकरम्‌ अस्ति।

(ङ)

सदैव अग्रे एव चलनीयम्‌।

Answer:

यथा

पुरत: चरणं निधेहि।

आम्‌

(क)

निजनिकेतनं गिरिशिखरे अस्ति।

आम्‌

(ख)

स्वकीयं बलं बाधकं भवति।

(ग)

पथि हिंस्रा: पशव: न सन्ति।

(घ)

गमनं सुकरम्‌ अस्ति।

(ङ)

सदैव अग्रे एव चलनीयम्‌।

आम्‌

Page No 28:

Question 9:

वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

परित:

पुरत:

नग:

नाग:

आरोहणम्‌

अवरोहणम्‌

विषमा:

समा:

Answer:

परित: – ग्रामं परित: उद्यानम् अस्ति।

पुरत: – सत्यं पुरत: विजय अस्ति।

नग: – हिमालय: एक महान् नग: अस्ति।

नाग – शिव: नाग: धारयति।

आरोहणम्‌ – किञ्चित यात्री वसयाने आरोहणम् करोति।

अवरोहणम् − किञ्चिदपि वसयानात् अवरोहणम् करोति।

विषमा: – सन्मार्गा: विषमा: भवति।

समा: – कुमार्गा: समा: भवति।

Answered by Anonymous
5

Explanation:

क) बलम्।

hope it helps.....☺✌

Similar questions