India Languages, asked by Tirtharaj4185, 7 months ago

स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरुत-

किन्तु, गन्तुम, मह्यम्, विभीषिका, भरणपोषणम्, दृष्ट्वा।

Answers

Answered by agamdeep34
2

i am not sure...mate........

Attachments:
Answered by coolthakursaini36
0

स्वरचितवाक्येषु अधोलिखितपदानां प्रयोगं कुरुत-

किन्तु, गन्तुम, मह्यम्, विभीषिका, भरणपोषणम्, दृष्ट्वा।

किन्तु-> किन्तु अहं तत्र न गमिष्यामि| (परन्तु मैं वहां नहीं जाऊँगा)

गन्तुम्-> अहं गृहं गन्तुम् उद्यत: अस्मि| (मैं घर जाने के लिए तैयार हूँ)

विभीषिका-> वने सिंहस्य विभीषिका भवति| (वन में शेर का डर होता है)

भरणपोषणम्-> पितरौ निज शिशून् भरणपोषणम् कुर्वन्ति| (माता पिता अपने बच्चों का पालन-पोषण करते हैं)

दृष्ट्वा-> स: पुष्पं दृष्ट्वा अत्र आगच्छत्| (वह फूल देखकर यहाँ आया)

Similar questions