Hindi, asked by hardikngp2018, 7 months ago

स्वरवर्णा कति भवन्ति ?​

Answers

Answered by madanborthakur
1

Explanation:

click the photo one by one there are 3photo

Attachments:
Answered by barkinkar
0

तत्र १३ स्वरवर्णा: सन्ति।

अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, लृ, ए, ऐ, ओ, औ

ये अक्षराः स्वतन्त्रतया उच्चारिताः भवन्ति, ते अक्षराणि अन्येन सहायं विना भवन्ति, ते स्वरवर्णा: इति उच्यन्ते।

उच्चारणविविधतायै स्वराः द्विधा विभक्ताः भवन्ति।

१.ह्रस्वस्वरा:

१.ह्रस्वस्वरा:२. दीर्घस्वराः

अपि च अपरः अस्ति यः प्लुतस्वरा:

ह्रस्वस्वरा

येषां स्वराणां उच्चारणार्थं न्यूनः समयः भवति ते ह्रस्वस्वरा: भवन्ति।

उदाहरणम् अस्ति

अ, इ, उ, ऋ, लृ

दीर्घस्वराः

येषां स्वराणां उच्चारणार्थं अधिक: समयः भवति ते दीर्घस्वराः भवन्ति।

उदाहरणम् अस्ति

आ, ई, ऊ, ॠ, ए, ऐ, ओ, औ

दूरतः कस्यचित् आह्वानस्य समयः गायन्तो वा ह्रस्वेन दीर्घविरामेन वा स्वरस्य उच्चारणसमये प्लुतस्वरा: इति उच्यते ।

तत्र अपि १३ प्लुतस्वरा: सन्ति।

अधिकं पठन्तु

स्वर वर्ण से क्या अभिप्राय है? इसके भेद भी लिखिए।

https://brainly.in/question/21575241

स्वर वर्ण किसे कहते हैं

https://brainly.in/question/17146874

#SPJ3

Similar questions