Hindi, asked by poonaramprajapati6, 2 months ago

सायं षड्वादने अहं गृहम् आगच्छामि ।
सपादषड्वादनतः सपादसप्तवादनपर्यन्तम् अहं
क्रीडामि । तदनन्तरम् अहं
करोमि । सार्धसप्तवादनतः सार्ध-अष्टवादनपर्यन्तं
पुस्तक पठामि । सार्ध-अष्टवादने भोजनं
करोमि । नववादनतः सार्धनववादनपर्यन्तं दूरदर्शनं
पश्यामि । सार्धनववादनतः दशवादनपर्यन्तं जनन्या
तातेन च सह वार्तालापं करोमि । दशवादने शयनं
करोमि । translate in English ​

Answers

Answered by aumar
0

Answer:

Evening evening and home

Eloquently

Kridami Later ego

Karomi. Sarcasticism sarcastic

Book Pathami. Half-eaten food

Karomi. Newly received: Doordarshan

Western Sardanavadan

Tateen Cha Sahi Conversations. Sleeping dormitory

Karomi

Similar questions