India Languages, asked by soubdhmandal, 10 months ago

SALA
एतेषाम् प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-
(i) मृगाः कुत्र न प्रविशन्ति?
(i) केषाम् वसुधैव कुटुम्बकं भवति?
in प्रियवाक्यप्रदानेन के तुष्यन्ति?
(iv) सज्जनाः सदा कीदृशम् वदन्ति?
(v) लोके चन्दनात् अपि शीतलं कि?​

Answers

Answered by niishaa
17

(i) मृगाः सुप्तस्य सिंहस्य मुखे न प्रविशन्ति

(ii) उदारचरितानाम् वसुधैव कुटुम्बकं भवति

(iii)प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति।

(iv) सज्जनाः सदा सत्यं,मधुरं च वदन्ति।

(v) लोके चन्दनात् अपि शीतलं चंद्रमा भवति

hope it helps ✌️✌️

Similar questions