SALA
एतेषाम् प्रश्नानाम् उत्तराणि पूर्णवाक्येन वदन्तु लिखन्तु च-
(i) मृगाः कुत्र न प्रविशन्ति?
(i) केषाम् वसुधैव कुटुम्बकं भवति?
in प्रियवाक्यप्रदानेन के तुष्यन्ति?
(iv) सज्जनाः सदा कीदृशम् वदन्ति?
(v) लोके चन्दनात् अपि शीतलं कि?
Answers
Answered by
17
(i) मृगाः सुप्तस्य सिंहस्य मुखे न प्रविशन्ति
(ii) उदारचरितानाम् वसुधैव कुटुम्बकं भवति
(iii)प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति।
(iv) सज्जनाः सदा सत्यं,मधुरं च वदन्ति।
(v) लोके चन्दनात् अपि शीतलं चंद्रमा भवति।
hope it helps ✌️✌️
Similar questions