Hindi, asked by aanya858, 14 days ago

समानार्थकपदानि योजयत-
नृपः
आकर्ण्य
सचिवः
अग्निः
देवम्
सिंहः
मन्त्री
भाग्यम्
नराधिपः
याचका
शिरसि
भवनम्
व्याघ्रः
वहनिः
वृक्षाः
श्रुत्वा
महीरुहाः
प्रासादम
मूनि
अर्थिनः
एकपदेन उत्तरत--
१-का माधुर्यम् जनयति ?
३-वहनिना गृहे किं न युक्तं ?
५-के निर्गुणं प्राप्य दोषाः भवन्ति ?
७-नद्यः कीदृश्यः भवन्ति ?
९-लुब्धस्य किं नश्यति ?
२-वायसाः कुत्र तिष्ठन्ति ?
४-के फलानि अयच्छन् ?
६-पुच्छविषाणहीनः कः भवति ?
८-कस्य राज्य नश्यति ?
१०-कः सौख्यं न प्राप्नोति ?​

Answers

Answered by llitznakhrebaazll
2

Answer:

sry don't know the answer but will answer ur other questions

Similar questions