World Languages, asked by vrushaligare, 23 days ago

४. समानार्थकशब्द लिखत ।
चोरः, भारः, नित्यम्, विद्या, धनम्, प्रधानम् ।​

Answers

Answered by rutujakapse2006
4

Answer :-

1. चोरः = स्तेनः।

2. भारः = भरः।

3. नित्यम = सततम् ।

4. विद्या = ञानम् ।

5. धनम् = वित्तम् ।

6. प्रधानम् = श्रेष्ठम् ।

Similar questions