Hindi, asked by anushka1046, 8 months ago

सम्प्रति लेखनीयम्
1. स्थूलानि क्रियापदानि शुद्धानि कुरुत।
(स्थूल क्रियापदों को शुद्ध कीजिए। Correct the verbs written in bold
(क) बालकाः जनान् अनुकरोति।
(ख) नरः कार्याणि अनुकुर्वन्ति।
(ग) वयम् ग्रामात् आगच्छन्ति।
(घ) सिंहाः मृगे प्रहरति।
(ङ) आवाम् सुखम् अनुभवामः।
(च) सः किमर्थं दुःखम् अनुभवन्ति।​

Answers

Answered by janhvivd16
18

हे, तव उत्तरम् इदम् |

(क) बालका: जनान् अनुकुर्वन्ति |

(ख) नर: कार्याणि अनुकरोति |

(ग) वयम् ग्रामात् आगच्छाम: |

(घ) सिंहा: मृगे प्रहरन्ति |

(ङ) आवां सुखम् अनुभवाव: |

(च) स: किमर्थं दु:खम् अनुभवति ?

त्वाम एतानि उत्तरानि साहाय्यं करिष्यानि इति अहं स्पृहयामि |

Follow me and thanks my answers and rate and mark me as brainliest.

Similar questions