India Languages, asked by abdus3337, 8 months ago

सम् उपसर्ग युक्तम् पदम् अस्ति ।
(क) संभाषणम् (ख) साध्दर्म (ग) सद्गितम् (घ) सुविचरम्

Answers

Answered by Prarabdhshukla
1

Answer:

no hindi or sanskrit allowed here and mark as brainliest please

Answered by namanyadav00795
1

Q. सम् उपसर्ग युक्तम् पदम् अस्ति ।

Ans. (क) संभाषणम्

≡≡≡≡≡≡≡≡≡≡ ≡≡≡≡≡≡≡≡≡≡ ≡≡≡≡≡≡≡≡≡≡ ≡≡≡≡≡≡≡≡≡≡

प्र + विश् = प्रविशति

प्र + कृ = प्रकरोति

सम् + ताप: = संताप:

सम् + योजनम् = संयोजनम्

अनु + नासिक: = अनुनासिक:

अनु + वद् = अनुवदति

दुस् + साध्य: = दुःसाध्य:

दुस् + कर: = दुष्कर:

वि + लक्षण: = विलक्षण:

वि + समृ = विस्मरति

उप + गृह: = उपगृह:

उप + हस् = उपहसति

More Question:

निम्लिखित संस्कृत-गद्यांस का संदर्भ सहित हीन्दी में अनुवाद कीजिए—

एषा नगरी भारतीयसंस्कृतेः संस्कृतभाषायाश्च केन्द्रस्थली अस्ति । इत एव संस्कृतवाङ्मयस्य संस्कृतेश्च आलोकः सर्वत्र प्रसृतः । मुगलयुवराजः दाराशिकोहः अत्रागत्थ भारतीय-दर्शन-शास्त्राणाम् अध्ययनम् अकरोत् । स तेषां ज्ञानेन तथा प्रभावितः अभवत्, यत् तेन उपनिषदाम् अनुवादः पारसी-भाषायां कारितः ।

https://brainly.in/question/15930389

Similar questions