Hindi, asked by binay5460, 6 months ago

समयावधिपरीक्षा(प्रथमा)
कक्षा-सप्तमी(संस्कृतम्)
समयः90मिनट
पूर्णांकः-40
I)अनुच्छेदं पठित्वा प्रश्नान् उत्तरत-----5)
I) एकस्मिन् वने एकःकाकःपिपासितःआसीत्। परन्तु कुत्रापि जलं न प्राप्नोत्।अन्ते सःएकं घटं अलभत। घटे स्वल्पं जलं
आसीत्।काकःपाषाणखण्डानि घटेअक्षिपत्। जलं उपरि आगच्छत्।जलं पीत्वा काकः
सन्तुष्टः अभवत्।
प्रश्नाः------(पूर्णवाक्येन)
1)कःपिपासितःआसीत्?
2)सःकिम् न प्राप्नोत्?
3)काकःकिम् अलभत?
4)सःपाषाणखंडानि कुत्र
अक्षिपत्?
5)कःसन्तुष्टः अभवत्?
II) मंजूषातःअव्ययं चित्वा रिक्तस्थानानि पूरयत---5)
(अपि,अद्य,च,परितः,न)
1)____वृष्टिःभविष्यति।
2)____रामःसीता च वनं अगच्छताम्।
3)गृहं____वृक्षाः सत्ता।
4)अहम्____तत्र गच्छामि।
5)त्वं किमर्थं____पठसि?
III) पदानां प्रकृतिप्रत्ययं लिखत। 5)
गत्वा,नीत्वा,कर्तुं,गन्तुं,दृष्ट्वा
IV) संधिं कृत्वा लिखत-5)
जलमन्नम्=
दुर्बुद्धिः=
तत्रैव=
किमहम्=
साधारणञ्च=
V)संस्कृतेन संख्यां लिखत5)
20,22,5,38,40
VI)अनुच्छेदं पठित्वा उत्तरत। 5)
अस्ति मगधदेशे फुल्लोत्पल
नाम सरः। तत्र संकटविकटौ
हंसौ निवसतः।कम्बुग्रीवनाम
तयोः मित्रम् एकः कूर्मःअपि
तत्रैव प्रतिवसति साम। अथ
एकदा धीवराःतत्र आगच्छन्
एकपदेन उत्तरत-
1)सरः कुत्र अस्ति?
2)हंसयोःकिम् नाम ?
3)तयोःमित्रं क:?
4)कूर्मस्य नाम किम् ?
5)एकदा तत्र के आगच्छन्?
VII)श्लोकस्थित-रिक्तस्थानानि पूरयत-5)
1)पृथिव्यां त्रीणि ____
जलमन्नं_____।
2)सत्येन धार्यते____
सत्येन____ ______
VIII) पदानां विपरीतार्थकं पदं लिखत-5)
1)अत्र
2)सुखी
3)उचितम्
4)सुबुद्धिः
5)हानिः​

Answers

Answered by ritikaroy50859
0

Answer:

sorry but I can't give you answer

Explanation:

please mark me as brainlist please

Similar questions