Hindi, asked by celinasharma2, 6 months ago

सन्धि कृत्वा लिखत :-

पदस्य + अस्य =
तालपत्र + उपरि =
च + अतिष्ठत =​

Answers

Answered by rajeshks7351
3

Padasyasya

taalpatropari

chaatishthat

Answered by ItzCuteChori
18

सन्धि कृत्वा लिखत :-

पदस्य + अस्य =

तालपत्र + उपरि =

च + अतिष्ठत =

\huge\underline{\underline{\mathfrak{\red{A}\green{n}\pink{s}\orange{w}\blue{e}{r}}}}

पदस्य + अस्य = पदस्यास्य

तालपत्र + उपरि = तालपत्रोपरि

च + अतिष्ठत = चातिष्ठत

Similar questions