India Languages, asked by shivamnawani7608, 8 months ago

सन्धिविच्छेद कुरुत-

तेनैव यच्चोक्तम् तस्येप्सितम्, चैव, यच्च, तदपि, सर्वापि, सोऽपि, प्राप्तैव, चेदस्मिन्, तच्छ्रुत्वा,
त्वय्येवम्।

Answers

Answered by coolthakursaini36
1

सन्धिविच्छेद कुरुत-

तेनैव = तेन+एव

यच्चोक्तम् = यत्+च+उक्तम्

तस्येप्सितम् = तस्य+इप्सितम्

चैव = च+एव

यच्च = यत्+च

तदपि = तद्+अपि

सर्वापि = सर्व+अपि

सोऽपि = स:+अपि

प्राप्तैव = प्राप्त+एव

चेदस्मिन् = चेत्+अस्मिन्

तच्छ्रुत्वा = तत्+श्रुत्वा

त्वय्येवम् = त्वयि_एवम्|

*सूत्र* - *अक: सवर्णे दीर्घ:* अर्थात् अक् प्रत्याहार के बाद उसका सवर्ण आये तो दोनो मिलकर दीर्घ बन जाते हैं। ह्रस्व या दीर्घ अ, इ, उ के बाद यदि ह्रस्व या दीर्घ अ, इ, उ आ जाएँ तो दोनों मिलकर दीर्घ आ, ई और ऊ हो जाते हैं।

Similar questions