India Languages, asked by jellyk, 1 year ago

Sanskrit essay udyanam

Answers

Answered by Anonymous
5

उद्यानम् सर्वे जनाः इच्छन्ति।

एतत् अल्पाकारम् अथवा बृहत् भवितव्यम्।

उद्याने विवधाः पादपाः वृक्षाः च रोहन्ते।

सार्वजनिकम् उद्यानम् सर्वैः एव उपमोक्तुं शक्यते।

सुन्दर वातावरण युक्तम् उद्यानं तु बालानां वृद्धानां कृते वरप्रसादमेव।

ग्रामेषु गृहस्य पृष्ठतः उद्यानम् द्रष्टुं शक्यते।

तत्रैव जनाः शाकानि फलानि नारिकेल वृक्षान् च रोपयन्ति।

नगरेषु अपि उद्यानानि निर्मीयन्ते।

उद्यानम् गृहस्य शोभां वर्धयति।

यदा स्वेन निर्मितम् उद्यानम् पुष्पैः सुगन्धितं भवति तदा सन्तोषं भवति।

hope it would be helpful for you

follow ronaldo christiano by checking my follwing pleaseeeee

thats you brainly helper or friend request

Similar questions