Hindi, asked by rampari326, 28 days ago

sanskrit
क) ते ______________ |
पठतु
पठतां
पठन्तु
ख) वयं बहिः _______________ |
क्रीडिष्याव:
क्रीडिष्याम:
क्रीडिष्यामि
ग) त्वं तत्र ____________ |
गच्छ
गच्छतम
गच्छत
घ) युयम् कुत्र _______________ |
अगच्छः
अगच्छतं
अगच्छत्
ड) वयं तत्र _____________ |
स्थास्यावः
स्थास्यामि
स्थास्यामः

Answers

Answered by adityaaryaas
0

Answer:

ते पठन्तु ।

वयं बहिः क्रीडिष्यामः।

त्वं तत्र गच्छ।

यूयम् कुत्र अगच्छत?

वयं तत्र स्थास्यामः।

Similar questions