World Languages, asked by kkdwivedi11peleo9, 11 months ago

sanskrit nimbandh my first day in school

Answers

Answered by elizaknile
1

अयं अस्माकं विद्यालयः अस्ति। अस्य भवनानि भव्यानि श्वेतवर्णानि च सन्ति। अस्य प्रधानाध्यापकः बहुज्ञः व्यवहार कुशलः छात्रप्रियः च अस्ति। अत्र विंशति अध्यापकाः सन्ति। एते सर्वे सुयोग्याः सन्ति। अत्र बहवः छात्राः सन्ति। छात्राः अनुशासन प्रियाः सन्ति। विद्यालयस्य क्रीडाप्रांगणम् सुविस्तृतम् हरितदूर्वाछन्नम् च अस्ति। सायंकाले तत्र छात्राः क्रीडन्ति। अयं विद्यालयः अस्माकं गौरवास्पदम् अस्ति। अत्र प्रत्यब्दमं समरोहाः भवन्ति। देशस्य विशिष्टाः विद्वांसः नेतारः विविधकलाकुशलाश्च आगच्छन्ति। अत्र छात्राणाम  शारीरिक मानसिक - बौद्धिकाध्यात्मिक योग्यताविकासाय अहनिर्शं प्रयतते।


i hope this will help you

so please mark my answer as brainlist

Similar questions