Art, asked by maarush2345, 28 days ago

Sanskrit numbers from 50-100

Answers

Answered by nandani00364088
0

Answer:

संस्कृत में गिनती

# संस्कृत हिंदी English

1 प्रथमः एक One

2 द्वितीयः दो Two

3 तृतीयः,

त्रीणि तीन Three

4 चतुर्थः चार Four

5 पंचमः पाँच Five

6 षष्टः छः Six

7 सप्तमः सात Seven

8 अष्टमः आठ Eight

9 नवमः नौ Nine

10 दशमः दस Ten

11 एकादशः ग्यारह Eleven

12 द्वादशः बारह Twelve

13 त्रयोदशः तेरह Thirteen

14 चतुर्दशः चौदह Fourteen

15 पंचदशः,

पञ्चदश पन्द्रह Fifteen

16 षोड़शः सोलह Sixteen

17 सप्तदशः सत्रह Seventeen

18 अष्टादशः अठारह Eighteen

19 एकोनविंशतिः,

ऊनविंशतिः उन्नीस Nineteen

20 विंशतिः बीस Twenty

21 एकविंशतिः इक्कीस Twenty One

22 द्वाविंशतिः बाइस Twenty Two

23 त्रयोविंशतिः तेइस Twenty Three

24 चतुर्विंशतिः चौबीस Twenty Four

25 पञ्चविंशतिः पच्चीस Twenty Five

26 षड्विंशतिः छब्बीस Twenty Six

27 सप्तविंशतिः सत्ताईस Twenty Seven

28 अष्टविंशतिः अट् ठाईस Twenty Eight

29 नवविंशतिः,

एकोनत्रिंशत् उनतीस Twenty Nine

30 त्रिंशत् तीस Thirty

31 एकत्रिंशत् इकत्तीस Thirty One

32 द्वात्रिंशत् बत्तीस Thirty Two

33 त्रयस्त्रिंशत् तेतीस Thirty Three

34 चतुर्त्रिंशत् चौतीस Thirty Four

35 पञ्चत्रिंशत् पैंतीस Thirty Five

36 षट्त्रिंशत् छत्तीस Thirty Six

37 सप्तत्रिंशत् सैंतीस Thirty Seven

38 अष्टात्रिंशत् अड़तीस Thirty Eight

39 ऊनचत्वारिंशत्, एकोनचत्वारिंशत्, उनतालीस Thirty Nine

40 चत्वारिंशत् चालीस Forty

41 एकचत्वारिंशत् इकतालीस Forty One

42 द्वाचत्वारिंशत् बियालीस Forty Two

43 त्रिचत्वारिंशत् तेतालीस Forty Three

44 चतुश्चत्वारिंशत् चबालीस Forty Four

45 पंचचत्वारिंशत् पैंतालीस Forty Five

46 षट्चत्वारिंशत् छियालीस Forty Sic

47 सप्तचत्वारिंशत् सैंतालीस Forty Seven

48 अष्टचत्वारिंशत् अड़तालीस Forty Eight

49 एकोनपञ्चाशत्, ऊनचत्वारिंशत् उडनचास Forty Nine

50 पञ्चाशत् पचास Fifty

51 एकपञ्चाशत् इकक्यावन Fifty One

52 द्वापञ्चाशत् बाबन Fifty Two

53 त्रिपञ्चाशत् तिरेपन Fifty Three

54 चतुःपञ्चाशत् चौबन Fifty Four

55 पञ्चपञ्चाशत् पच्पन Fifty Five

56 षट्पञ्चाशत् छप्पन Fifty Six

57 सप्तपञ्चाशत् सत्तावन Fifty Seven

58 अष्टपञ्चाशत् अट् ठावन Fifty Eight

59 एकोनषष्टिः,

ऊनषष्टिः उनसठ Fifty Nine

60 षष्टिः साठ Sixty

61 एकषष्टिः इकसठ Sixty One

62 द्विषष्टिः बासठ Sixty Two

63 त्रिषष्टिः तिरेसठ Sixty Three

64 चतुःषष्टिः चौसठ Sixty Four

65 पंचषष्टिः पैसठ Sixty Five

66 षट्षष्टिः छियासठ Sixty Six

67 सप्तषष्टिः सडसठ Sixty Seven

68 अष्टषष्टिः अडसठ Sixty Eight

69 एकोनसप्ततिः,

ऊनसप्ततिः उनहत्तर Sixty Nine

70 सप्ततिः सत्तर Seventy

71 एकसप्ततिः इकहत्तर Seventy One

72 द्विसप्ततिः बहत्तर Seventy Two

73 त्रिसप्ततिः तिहत्तर Seventy Three

74 चतुःसप्ततिः चौहत्तर Seventy Four

75 पंचसप्ततिः पिचत्तर Seventy Five

76 षट्सप्ततिः छियत्तर Seventy Six

77 सप्तसप्ततिः सतत्तर Seventy Seven

78 अष्टसप्ततिः अठत्तर Seventy Eight

79 नवसप्ततिः,

एकोनाशीतिः,

ऊनाशीतिः उनयासी Seventy Nine

80 अशीतिः अस्सी Eighty

81 एकाशीतिः इक्यासी Eighty One

82 द्वाशीतिः बियासी Eighty Two

83 त्रयाशीतिः तिरासी Eighty Three

84 चतुराशीतिः चौरासी Eighty Four

85 पंचाशीतिः पिच्चासी Eighty Five

86 षडशीतिः छियासी Eighty Six

87 सप्ताशीतिः सत्तासी Eighty Seven

88 अष्टाशीतिः अट् ठासी Eighty Eight

89 नवाशीतिः,

एकोननवतिः,

ऊननवतिः नवासी Eighty Nine

90 नवतिः नब्बे Ninety

91 एकनवतिः इक्यानवे Ninety One

92 द्वानवतिः बानवे Ninety Two

93 त्रिनवतिः तिरानवे Ninety Three

94 चतुर्नवतिः चौरानवे Ninety Four

95 पंचनवतिः पिचानवे Ninety Five

96 षण्णवतिः छियानवे Ninety Six

97 सप्तनवतिः सतानवे Ninety Seven

98 अष्टनवतिः, अष्टानवतिः अठानवे Ninety Eight

99 नवनवतिः, एकोनशतम्, ऊनशतम् निन्यानवे Ninety Nine

100 शतम्, एकशतम् सौ, एक सौ Hundred, One hundred

101 एकाधिक शतम् एक सौ एक One hundred one

1000 सहसम्र एक हजार One Thousand

10000 अयुतम् दस हजार Ten Thousand

100000 लक्षम् एक लाख One Lac

Explanation:

hope it's helpful to you

Answered by yashjadhav60884
0

Answer:

5 min wait

Explanation:

only 5 min wait plz

Similar questions