World Languages, asked by maniksingh3179, 6 days ago

sanskrit question
अधोलिखितसंवादं मञ्जूषापंक्तिसहायतया पूरयित्वा पुनः उत्तरपुस्तिकायां लिखत
मञ्जूषा- ( गमिष्यामि , गच्छति , पुत्रः , गमिष्यसि , गमिष्यति)
राकेशः- विकेशः ; अद्य भवान् शीघ्रं गृहं ---------- ।
विकेशः - अद्य मम मातुलस्य --------------- आगमिष्यति।
राकेशः - तेन किम् ?
विकेशः - सः मेट्रोयानेन भ्रमणार्थं ------------- ।
राकेशः - किं त्वम् अपि -------------- ।
विकेशः - आम् । अहम् अपि ----------- ।

Answers

Answered by priyanshisahoo81
0

Answer:

1. गमिष्यसि

2:पुत्र:

3:गच्छति

4:गमिष्यसि

5:गमिष्यामि

Hope this helps :)

Similar questions