India Languages, asked by jayatidsvaidya, 2 months ago

Sanskrit question. People good in Sanskrit will only answer
अपने मित्र की दिनचर्या और अपनी दिन चर्या पर पांच वाकया संस्कृत में लिखिए

Answers

Answered by SuvadipSingha
0

Explanation:

प्रत्‍येकमानवस्‍य दिनचर्या पृथक दिनचर्या भवति

2- अहं प्रत्‍येकदिनं प्रात: पच्‍चवादने उठिष्‍यामि

3- अहम एक: छात्रा: अस्ति

4- अहं स्‍वमित्ररामचन्‍द्रेण सह भ्रमणाय गच्‍छामि भ्रमणानन्‍तरम अहं स्‍नानं करोमि

5- अहम नवम कक्षायां पठंति

6- विघालये प्रार्थना घंं‍टिवादनम भवति

7- अहं प्रतिदिनं प्रात: स्‍नानं करोति

8- अर्घावकाशे मित्रेण सह भोजनं करेति किृडते

9- अहं चषकमेकं चायं पिबामि

10- विश्रामं क्रत्‍वा पाठशालाया: गृहकार्य करोमि

11- स्‍नात्‍वा विघालयं गच्‍छा‍मी

12- तउपप्‍ताम अहम अधितपाठानां पुन: अभ्‍यास करोति अहं भोजनं कृत्‍वा दुदर्शन पश्‍यामि

13- सवै: छात्रा: सर्वप्रार्थनां क्रत्‍वा स्‍वकक्षायां प्रविशामि तदनन्‍तरम अध्‍ययन करेति

14- दशवादने शयनाय गच्‍छामि एषा भवति मम दिनचर्या

please mark me as braninlist please please please please please

Answered by Anonymous
1

\huge \purple A \purple N \purple s\purple W \purple e \purple \R

प्रातः काले षड्वादनसमये अहम् शयनत्यागम् करोमि। ततः अहम् दन्तधावनम् मुखप्रक्षालनम् च करोमि। तत्पश्चात् स्नानम् कृत्वा अहम् ईशस्मरणम् करोमि। ततः प्रातराशम् कृत्वा अहम् द्विधटीपर्यन्तम् स्वाध्यायम् अनुतिष्ठामि। ततः भोजनानन्तरम् पाठशालाम् प्रतिष्ठे। पाठशालायाः प्रारम्भः मध्यान्हे द्वादशवादने भवति, संध्याकाले षड्वादनसमये च समापनम् भवति। विद्यालये विविधान् विषयान् पठामि। ततः अहम् गेहम् प्रतिनिवर्ते, किञ्चित भक्षयामि च। तदंतरम् धटिकापर्यन्तम् क्रीडाङ्गणे खेलामि। अष्टवादनसमये च अहम् रात्रि भोजनं करोमि। तत्पश्चात् अहम् स्वाध्यायम् कृत्वा दशवादनसमये निद्राधीनः भवामि।

  1. निबंध संख्या - 2
  2. अहम् प्रतिदिनं षड्वादने उत्तिष्ठामि।
  3. ततः अहम् दन्तधावनम् स्नानं च करोमि।
  4. तदनंतरम् दुग्धं पिबामि अल्पाहारम् च करोमि।
  5. मम माता गृहकार्यं करोति।
  6. अहम् तां साहाय्यं करोमि।
  7. नववादनतः दशवादनपर्यन्तं अध्ययनं करोमि।
  8. तत्पश्चात् एकादशवादने भोजनं करोमि।
  9. तत्पश्चात् अहम् विद्यालयं गच्छामि।
  10. तत्र अहम् विविधान् विषयान् पठामि।
  11. सायं षड्वादने अहम् गृहम् आगच्छामि।
  12. सपादषड्वादनतः सपादसप्तवादन पर्यन्तम् अहम् क्रीडामि।
  13. तदनंतरम् अहम् सायं प्रार्थना करोमि।
  14. तत्पश्चात् अहम् पुस्तकं पठामि।
  15. सार्ध अष्टवादने रात्रि भोजनं करोमि।
  16. नववादनतः सार्धनववादनपर्यन्तम् दूरदर्शनं पश्यामि।
  17. तत्पश्चात् दशवादने अहम् शयनं करोमि।
Similar questions