India Languages, asked by Ankit2008, 5 months ago

Sanskrit तृतीय विभक्ति solve

१. वृद्धः (दण्ड:)..........
२. माता (चमस:)............
३. एष: (स्यूत:)...........
४. सैनिक: (खड्ग:).........
5. कर्मकरी (शूर्पः).......
६. सा कूपतः (घट:).........
७. इदानीं (कार्पास:).......
८. अर्जुनः (बाण:)..........
९. जनाः (लोकयानम्).....
१० माता (वस्त्रम्)....... ​

Answers

Answered by itzPoetryQueen
0

दण्डेन

चमसेन

स्यूतेन

खड्गेन

शूर्पेण

घटेन

कार्पासेन

बाणेन

लोकयानेन

वस्त्रेण

This is because all words are पुल्लिंग

Mark Brainliest

Follow Me

Similar questions